Namas Sarvajñāya. āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ carayāṃ caramāṇo vyavalokayati sma: pañca skandhās, tāṃś ca svabhāvaśūnyān paśyati sma. iha Śāriputra rūpaṃ śūnyatā, śūnyatāiva rūpam. rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ. yad rūpaṃ sā śūnyatā, yā śūnyatā tad rūpam. evam eva vedanā-saṃjñā-saṃskāra- vijñānāni. iha Śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalāvimalā nonā na paripūrṇāḥ. tasmāc Chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ. na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi, na rūpa-śabda-gandha-rasa- spraṣṭavya-dharmāḥ, na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ. na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkha-samudaya- nirodha-mārgā, na jñānaṃ na prāptiḥ. tasmād aprāptitvād bodhisattvānāṃ prajñāpāramitāṃ āśritya viharaty a-cittā varaṇaḥ. cittāvaraṇa-nāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ. tryadhvavyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityānuttarāṃ saṃyaksambodhiṃ abhisambuddhāḥ. tasmāj jñātavyaṃ prajñāpāramitā-mahāmantro mahāvidyāmantro ’nuttaramantro ’samasama-mantraḥ, sarvaduḥkhapraśamanaḥ. satyam amithyatvāt prajñāpāramitāyām ukto mantraḥ, tad yathā: gate gate pāragate pāra-saṃgate bodhi svāhā. iti Prajñāpāramitā-hṛdayaṃ samāptam.
結果 (
ヒンディー語) 1:
[コピー]コピーしました!
Namas Sarvajñāya। Āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ carayāṃ caramāṇo vyavalokayati sma: pañca skandhās, tāṃś सीए svabhāvaśūnyān paśyati sma. iha Śāriputra rūpaṃ śūnyatā, śūnyatāiva rūpam. rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ। yad rūpaṃ sā śūnyatā, yā śūnyatā बालक rūpam। evam ईवा vedanā-saṃjñā-saṃskāra-vijñānāni. iha Śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalāvimalā nonā ना paripūrṇāḥ. tasmāc Chāriputra śūnyatāyāṃ ना rūpaṃ ना vedanā ना saṃjñā ना saṃskārā ना vijñānaṃ. ना cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi, ना rūpa-śabda-gandha-रासा-spraṣṭavya-dharmāḥ, na cakṣur-dhātur yāvan ना mano-vijñāna-dhātuḥ. na vidyā nāvidyā ना vidyākṣayo nāvidyākṣayo yāvan ना jarāmaraṇaṃ ना jarāmaraṇakṣayo na duḥkha-samudaya-nirodha-mārgā, ना jñānaṃ ना prāptiḥ. tasmād aprāptitvād bodhisattvānāṃ prajñāpāramitāṃ āśritya viharaty एक cittā varaṇaḥ. cittāvaraṇa-nāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ। tryadhvavyavasthitāḥ सर्व-buddhāḥ prajñāpāramitām āśrityānuttarāṃ saṃyaksambodhiṃ abhisambuddhāḥ। tasmāj jñātavyaṃ prajñāpāramitā-mahāmantro mahāvidyāmantro ' nuttaramantro ' samasama-mantraḥ, sarvaduḥkhapraśamanaḥ. सत्यम amithyatvāt prajñāpāramitāyām ukto mantraḥ, बालक yathā: गेट pāragate pāra-saṃgate बोधि svāhā फाटक। आईटीआई Prajñāpāramitā-hṛdayaṃ samāptam।
翻訳されて、しばらくお待ちください..

結果 (
ヒンディー語) 2:
[コピー]コピーしました!
Namas Sarvajñāya। āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ carayāṃ caramāṇo vyavalokayati SMA: पंच skandhās, TAMS svabhāvaśūnyān paśyati SMA CA। IHA Śāriputra रूपं śūnyatā, śūnyatāiva रूपं। , pṛthak śūnyatā ना rūpān pṛthag रूपं ना śūnyatāyā। Yad रूपं SA śūnyatā, फिर śūnyatā बालक रूपं। एवं ईवा vedanā-saṃjñā-saṃskāra- vijñānāni। IHA Śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā अनिरुद्ध amalāvimalā Nona paripūrṇāḥ ना। tasmāc Chāriputra ना śūnyatāyāṃ vijñānaṃ ना संस्कार ना saṃjñā ना vedanā ना रूपं। रूपा-śabda-gandha-rasa- spraṣṭavya-dharmāḥ, मनो-Vijnana-dhātuḥ ना yāvan cakṣur-dhātur ना ना ना cakṣuḥ-śrotra-ghrāṇa-jihvā-काया-manāṃsi। NA विद्या nāvidyā ना vidyākṣayo nāvidyākṣayo yāvan prāptiḥ ना jñānaṃ, ना duḥkha-samudaya- nirodha-मार्ग ना jarāmaraṇakṣayo ना jarāmaraṇaṃ ना। tasmād aprāptitvād bodhisattvānāṃ prajñāpāramitāṃ āśritya viharaty एक-चित्त varaṇaḥ। cittāvaraṇa-nāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ। tryadhvavyavasthitāḥ सर्व-buddhāḥ prajñāpāramitām āśrityānuttarāṃ saṃyaksambodhiṃ abhisambuddhāḥ। tasmāj jñātavyaṃ प्रज्ञापरमिता-mahāmantro mahāvidyāmantro 'nuttaramantro' samasama-mantraḥ, sarvaduḥkhapraśamanaḥ। सत्यम amithyatvāt prajñāpāramitāyām ukto mantraḥ, बालक yathā: फाटक गेट pāragate पैरा-saṃgate बोधि svāhā। आईटीआई प्रज्ञापरमिता-hṛdayaṃ samāptam।
翻訳されて、しばらくお待ちください..

結果 (
ヒンディー語) 3:
[コピー]コピーしました!
नामे Sarvajñāya āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ carayāṃ caramāṇo vyavalokayati sma है: pañca skandhās tāṃś svabhāvaśūnyān paśyati sma iha Śāriputra rūpaṃ सकते., śūnyatā śūnyatāiva rūpam rūpān pṛthak śūnyatā, śūnyatāyā ना, ना pṛthag rūpaṃ है।Yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpam evam eva vedanā है, saṃjñā saṃskāra iha Śāriputra sarvadharmāḥ vijñānāni है---śūnyatālakṣaṇā anutpannā aniruddhā amalāvimalā nonā paripūrṇāḥ tasmāc Chāriputra śūnyatāyāṃ ना rūpaṃ ना vedanā ना. saṃjñā saṃskārā ना vijñānaṃ ना ना।ना cakṣuḥ śrotra ghrāṇa jihvā-kāya-manāṃsi-के-ना,---------rūpa śabda gandha spraṣṭavya dharmāḥ, ना cakṣur dhātur सूघा yāvan mano vijñāna-dhātuḥ-ना-ना vidyā nāvidyā vidyākṣayo nāvidyākṣayo yāvan ना jarāmaraṇaṃ ना. jarāmaraṇakṣayo duḥkha samudaya- nirodha-mārgā ना-ना, ना jñānaṃ prāptiḥ ना।Tasmād aprāptitvād bodhisattvānāṃ prajñāpāramitāṃ āśritya cittā varaṇaḥ cittāvaraṇa-ए-viharaty nāstitvād atrasto viparyāsātikrānto tryadhvavyavasthitāḥ niṣṭhanirvāṇaḥ है। सर्व-buddhāḥ prajñāpāramitām āśrityānuttarāṃ saṃyaksambodhiṃ abhisambuddhāḥ है।"nuttaramantro mahāvidyāmantro mahāmantro prajñāpāramitā tasmāj jñātavyaṃ amasama-mantraḥ'-sarvaduḥkhapraśamanaḥ amithyatvāt prajñāpāramitāyām ukto mantraḥ tad सत्यम है, तो इसे बोधिगृह saṃgate svāhā pāra pāragate yathā: द्वार के सामने द्वार है। आई.टी.आई. के. samāptam Prajñāpāramitā-hṛdayaṃ
翻訳されて、しばらくお待ちください..
